ग्रन्थमिमधिकृत्य किञ्चित्नभस्यादित्यं परितो ग्रहा इव बम्भ्रमीतिनिखिलो वैदिको लौकिकश्च शब्दराशिःपाणिन्यष्यध्यार्थी परितः। भगवता पाणिनिनामहति समाधियोग आस्थायास्य निखिलशब्दराशे: प्रत्यक्षमेककालावच्छेदेन कृतमत एवतत्र न किमपि रिष्यति। अत्राष्टस्वध्यायेषुविभक्तानि सूत्राणि शब्दस्यान्तः प्रविश्य, प्रकृतिंप्रत्ययं च विभज्य, तत्रत्यं सर्व प्रकाशयन्ति । एतत्सर्वमद्भुतमिव यद् भगवता पाणिनिना शब्दानांसिद्ध्यर्थ शब्दा नोक्ता अपितु तत्रत्यानलोपागमवर्णविकारान् मनस्याकलय्यैकैकस्यकार्यस्य कृते सूत्राणि प्रोक्तानि। तानि चसूत्राण्यधिकारेषु प्रकरणेषु च निबद्धानि सन्ति।एकैकस्मिन् प्रकरण एकैकं कार्यं नि:शेषीक्रियते,येन तद्विषयिविचिकित्साव्यपोहो जायते। सन्तिचैतानि प्रकरणान्यष्टाध्याय्यां तिलतण्डुलवद्विभक्तानि, येषां विज्ञानेन शब्दसाक्षात्कारोभवति । महता देवेन सायुज्यमप्यनेनैवाधिगम्यते ।अधिकाराणां, प्रकरणानां च विज्ञानं विहायाष्टाध्यायीसूत्रपाठोऽपि निगदेनैव शब्द्यमान: कामान्दोग्धं नालं भवति, का कथा पुनरष्टाध्याय विनाप्रक्रियाग्रन्थेषु कृतस्यान्धयत्नस्य।सर्वेषाशाख्त्राणां मुखं व्याकरणम्। तस्माच्चबिभेति लोकः प्रक्रियाकाठिन्यात्। अतोमयाष्टाध्याय्या: स्वत: प्रकाशित : पन्था:प्रकरणानां विभाजनं प्रदर्य सर्वदृग्गोचरीकृतः।पाणिनेरिदं महत्सुविहितं सामान्यविशेषवल्लक्षणमाश्रित्य विश्वस्य कापि भाषा व्याकरतृुशक्यते अतः सर्ववेदपारिषदं हीदं शास्त्रं ।
अष्टाध्यायी सूत्रपाठ: – Ashtadhyayi Sutrapatha
₹150.00 – ₹320.00
ग्रन्थमिमधिकृत्य किञ्चित्नभस्यादित्यं परितो ग्रहा इव बम्भ्रमीतिनिखिलो वैदिको लौकिकश्च शब्दराशिःपाणिन्यष्यध्यार्थी परितः। भगवता पाणिनिनामहति समाधियोग आस्थायास्य निखिलशब्दराशे: प्रत्यक्षमेककालावच्छेदेन कृतमत एवतत्र न किमपि रिष्यति। अत्राष्टस्वध्यायेषुविभक्तानि सूत्राणि शब्दस्यान्तः प्रविश्य, प्रकृतिंप्रत्ययं च विभज्य, तत्रत्यं सर्व प्रकाशयन्ति ।
Bind Type | Hardbound, Paperback |
---|
Only logged in customers who have purchased this product may leave a review.
Related products
Reference Work
Modern Sanskrit Literature
अष्टाध्यायी सहजबोध पञ्चम भाग – Ashtadhyayi Sahajbodh (Part 5) PaperBack
Reference Work
General Studies
Modern Sanskrit Literature
Sabdartharatna of Taranatha Tarkavacaspati (A Critical Study with English Translation)
Modern Sanskrit Literature
Reviews
There are no reviews yet.